अथ वाग्वर्गः


श्लोकाः
  ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती
  व्याहार उक्तिर्लपितं भाषितं वचनं वचः
  अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः
  तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता
  श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः
  स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी
  शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ
  इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः
  आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः
  आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्
  प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका
  स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः
  समस्या तु समासार्था किंवदन्ती जनश्रुतिः
  वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः
  आख्याह्वे अभिधानं च नामधेयं च नाम च
  हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता
  विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्
  उपोद्धात उदाहारः शपनं शपथः पुमान्
  प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे
  मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्
  अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः
  यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः
  आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा
  काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः
  अवर्णाक्षेपनिर्वादपरीवादापवादवत्.
  उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे
  पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः
  यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्
  तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति
  स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः
  अनुलापो मुहुर्भाषा विलापः परिदेवनम्
  विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः
  सुप्रलापः सुवचनमपलापस्तु निह्नवः
  चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा
  अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्
  सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे
  रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका
  अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम्
  निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये
  सत्येऽथ संकुलक्लिष्टे परस्परपराहते
  लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्
  जम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम्
  अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्
  सोल्लुठनं तु सोत्प्रासं मणितं रतिकूजितम्
  श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्
  अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः
  सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति