अथ स्वर्गवर्गः


श्लोकाः
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः
सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः
सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः
आदितेया दिविषदो लेखा अदितिनन्दनाः
आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः
बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः
वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्
आदित्यविश्ववसवस्तुषिताभास्वरानिलाः
महाराजिकसाध्याश्च रुद्राश्च गणदेवताः
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः
पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः
शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः
सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः
समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः
षडभिज्ञो दशबलोऽद्वयवादी विनायकः
मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः
स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः
हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः
धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः
स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः
नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः
सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः
दामोदरो हृषीकेशः केशवो माधवः स्वभूः
दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः
पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः
पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः
वनमाली बलिध्वंसी कंसारातिरधोक्षजः
विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः
पुराणपुरुषो यज्ञपुरुषो नरकान्तकः
जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः
वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः
रेवतीरमणो रामः कामपालो हलायुधः
नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली
संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः
कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः
शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः
पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः
अरविन्दमशोकं च चूतं च नवमल्लिका
नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः
उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा
संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः
ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया
इन्दिरा लोकमाता मा क्षीरोदतनया रमा
भार्गवी लोकजननी क्षीरसागरकन्यका
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः
कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः
चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्
अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः
सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः
गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः
नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः
ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः
भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः
मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्
वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः
कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः
हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः
अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः
कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः
प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा
अणिमा महिमा चैव गरिमा लघिमा तथा
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः
उमा कात्यायनी गौरी काली हैमवतीश्वरी
शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला
अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका
आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा
कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका
विनायको विघ्नराजद्वैमातुरगणाधिपाः
अप्येकदन्तहेरम्बलम्बोदरगजाननाः
कार्तिकेयो महासेनः शरजन्मा षडाननः varकार्त्तिकेयो
पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः
बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः
षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः
शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः
इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः
सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः
जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः
आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया
पुलोमजा शचीन्द्राणी नगरी त्वमरावती
हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम्
स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः
ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः
ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः
शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः
व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः
स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा
मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका
मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः
पञ्चैते देवतरवो मन्दारः पारिजातकः
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्
सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ
नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ
स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः
हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः
कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्
बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः
आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः
रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः
हिरण्यरेता हुतभुग् दहनो हव्यवाहनः
सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः
शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्
त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ
उल्का स्यान् निर्गतज्वाला भूतिर्भसितभस्मनी
क्षारो रक्षा च दावस्तु दवो वनहुताशनः
धर्मराजः पितृपतिः समवर्ती परेतराट्
कृतान्तो यमुनाभ्राता शमनो यमराड् यमः
कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः
राक्षसः कोणपः क्रव्यात् क्रव्यादोऽस्रप आशरः
रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः
यातुधानः पुण्यजनो नैऋतो यातुरक्षसी
प्रचेता वरुणः पाशी यादसांपतिरप्पतिः
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः
पृषदश्वो गन्धवहो गन्धवाहाऽनिलाऽऽशुगाः
समीरमारुतमरुज्जगत्प्राणसमीरणाः
नभस्वद्वातपवनपवमानप्रभञ्जनाः
प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः
शरीरस्था इमे रंहस्तरसी तु रयः स्यदः
जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्
सत्वरं चपलं तूर्णमविलम्बितमाशु च
सततेऽनारताऽश्रान्तसंतताविरतानिशम्
नित्याऽनवरताऽजस्रमप्यथाऽतिशयो भरः
अतिवेलभृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम्
तीव्रैकान्तनितान्तानि गाढबाढदृढानि च
क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत्
कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः
मनुष्यधर्मा धनदो राजराजो धनाधिपः
किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः
यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः
अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः
कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्
स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः
निधिर्नाशेवधिर्भेदाः पद्मशङ्खाऽऽदयो निधेः
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव
नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्