अथ व्योमवर्गः


श्लोकाः
निषादर्षभगान्धारषड्जमध्यमधैवताः
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः
काकली तु कले सूक्ष्मे ध्वनौ तु मधुराऽस्फुटे
कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु
नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः
स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी
विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी
ततं वीणाऽऽदिकं वाद्यमानद्धं मुरजाऽऽदिकम्
वंशाऽऽदिकं तु सुषिरं कांस्यतालाऽऽदिकं घनम्
चतुर्विधमिदं वाद्यं वादित्राऽऽतोद्यनामकम्
मृदङ्गा मुरजा भेदास्त्वङ्क्याऽऽलिङ्ग्योर्ध्वकास्त्रयः
स्याद् यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्
आनकः पटहोऽस्त्री स्यात् कोणो वीणाऽऽदिवादनम्
वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः
कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्
वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः
मर्दलः पणवोऽन्ये च नर्तकीलासिके समे
विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्
तालः कालक्रियामानं लयः साम्यमथाऽस्त्रियाम्
ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः
स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका
भगिनीपतिरावुत्तो भावो विद्वानथाऽऽवुकः
जनको युवराजस्तु कुमारो भर्तृदारकः
राजा भट्टारको देवस्तत्सुता भर्तृदारिका
देवी कृताभिषेकायामितरासु तु भट्टिनी
अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः
अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः
अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे
हण्डे हञ्जे हलाऽऽह्वाने नीचां चेटीं सखीं प्रति
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाऽभिनयौ समौ
निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके
शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः
बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा
कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः
हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्
दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्
भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु
चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्
विकारो मानसो भावोऽनुभावो भावबोधकः
गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः
दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः
अनादरः परिभवः परीभावस्तिरस्क्रिया
रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः
क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा
अक्षान्तिरीर्ष्याऽसूया तु दोषाऽऽरोपो गुणेष्वपि
वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्
पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि
कोपक्रोधाऽमर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ
शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्
इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः
कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः
उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा
स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे
उत्साहोऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक्
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे
कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता
कौतूहलं कौतुकं च कुतुकं च कुतूहलम्
स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः
द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च
व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्
घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता
अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ
स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम्
मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्
क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्
विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे
स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि
तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे
स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः
कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः